B 282-11 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/11
Title: Bhojaprabandha
Dimensions: 36 x 18 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/80
Remarks:


Reel No. B 282-11 Inventory No. 11648

Title Bhojaprabandha

Author Vallālasena

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 18.0 cm

Folios 61

Lines per Folio 9–10

Foliation figures in both margin of the verso and marginal title: bho. pra. is above the right margin

Place of Deposit NAK

Accession No. 2/80/3

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmato dhārādhīśasya rājño bhojasya prabandho likhyate || ||

ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ

prajāḥ pālitavān || tasya vṛddhatve bhoja iti putrobhūt ||

sa yadā paṃcavarṣopi tadā pitātmama[ra]ṇasamayaṃ viditvā

mukhyāmātyān āhūyānūjam muṃjaṃ mahābalam ālokya putraṃ

bhojaṃ ca bālaṃ vīkṣya vicārayāmāsa || (fol. 1v1–4)

End

kailāsīyati kairavīyati lasat karpūrapuṃjīyati

kṣīrodīyati mauktikīyati nabho gaṃgā taraṃgīyati ||

haṃsau ghīyati mānasīyati saran medhīyati kṣoṇibhṛn

nāthīyatyamṛtīyati kṣititale deva tvadīyaṃ yaśaḥ || 2 || (fol. 61r10–61v2)

Colophon

samāptoyaṃ graṃthaḥ || (fol. 61v2)

|| iti pamḍita vallālaviracite śrībhojapravaṃdhaḥ samāptim asedhīt || (fol. 61r3)

Microfilm Details

Reel No. B 282/11

Date of Filming 25-05-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-26-2004

Bibliography