B 282-11 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/11
Title: Bhojaprabandha
Dimensions: 36 x 18 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/80
Remarks:
Reel No. B 282-11 Inventory No. 11648
Title Bhojaprabandha
Author Vallālasena
Subject Nītiśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.0 x 18.0 cm
Folios 61
Lines per Folio 9–10
Foliation figures in both margin of the verso and marginal title: bho. pra. is above the right margin
Place of Deposit NAK
Accession No. 2/80/3
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmato dhārādhīśasya rājño bhojasya prabandho likhyate || ||
ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ
prajāḥ pālitavān || tasya vṛddhatve bhoja iti putrobhūt ||
sa yadā paṃcavarṣopi tadā pitātmama[ra]ṇasamayaṃ viditvā
mukhyāmātyān āhūyānūjam muṃjaṃ mahābalam ālokya putraṃ
bhojaṃ ca bālaṃ vīkṣya vicārayāmāsa || (fol. 1v1–4)
End
kailāsīyati kairavīyati lasat karpūrapuṃjīyati
kṣīrodīyati mauktikīyati nabho gaṃgā taraṃgīyati ||
haṃsau ghīyati mānasīyati saran medhīyati kṣoṇibhṛn
nāthīyatyamṛtīyati kṣititale deva tvadīyaṃ yaśaḥ || 2 || (fol. 61r10–61v2)
Colophon
samāptoyaṃ graṃthaḥ || (fol. 61v2)
|| iti pamḍita vallālaviracite śrībhojapravaṃdhaḥ samāptim asedhīt || (fol. 61r3)
Microfilm Details
Reel No. B 282/11
Date of Filming 25-05-1972
Exposures 62
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 08-26-2004
Bibliography